Thursday, June 15, 2006

Bhagavad Gita Chapter 10

Yoga of Divine Manifestation











































1ॐ श्रीपरमात्मने नमः
*अथ दशमोऽध्यायः*
श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०- १॥
MANIFESTATION OF THE ABSOLUTE

Lord Krishna said: O Arjuna, listen once again to My supreme word that I shall speak to you, who is very dear to Me, for your welfare. (10.01)
2न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥१०- २॥
GOD IS THE ORIGIN OF EVERYTHING

Neither the celestial controllers, nor the great sages know My origin, because I am the origin of celestial controllers and great sages also. (10.02)
3यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०- ३॥
One who knows Me as the unborn, the beginningless, and the Supreme Lord of the universe, is considered wise among the mortals, and becomes liberated from the bondage of Karma. (10.03)
4बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०- ४॥
Discrimination, Self-knowledge, non-delusion, forgiveness, truthfulness, control over the mind and senses, tranquillity, pleasure, pain, birth, death, fear, fearlessness; nonviolence, equanimity, contentment, austerity, charity, fame, ill fame these diverse qualities in human beings arise from Me alone. (10.04-05)
5अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०- ५॥
6महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०- ६॥
The great saints, sages, and all the creatures of the world were born from My potential energy. (10.06)
7एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०- ७॥
One who truly understands My manifestations and yogic powers is united with Me by unswerving devotion. There is no doubt about it. (10.07)
8अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०- ८॥
I am the origin of all. Everything emanates from Me. The wise ones who understand this adore Me with love and devotion. (10.08)
9मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०- ९॥
My devotees remain ever content and delighted. Their minds remain absorbed in Me, and their lives surrendered unto Me. They always enlighten each other by talking about Me. (10.09)
10तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०- १०॥
LORD GIVES KNOWLEDGE TO HIS DEVOTEES

I give the knowledge and understanding of the metaphysical science to those who are ever united with Me and lovingly adore Me by which they come to Me. (10.10)
11तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०- ११॥
I, who dwell within their inner psyche as consciousness, destroy the darkness born of ignorance by the shining lamp of transcendental knowledge as an act of compassion for them. (10.11)
12अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०- १२॥
Arjuna said: You are the Supreme Being, the Supreme Abode, the Supreme Purifier, the Eternal Being, the primal God, the unborn, and the omnipresent. All saints and sages have thus acclaimed You, and now You Yourself are telling me. (10.12-13)
13आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०- १३॥
14सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१०- १४॥
NOBODY CAN KNOW THE REAL NATURE OF REALITY

O Krishna, I believe all that You have told me to be true. O Lord, neither the celestial controllers nor the demons fully understand Your real nature. (See also 4.06) (10.14)
15स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥१०- १५॥
O Creator and Lord of all beings, God of all celestial rulers, the Supreme person, and Lord of the universe, You alone know Yourself by Yourself. (10.15)
16वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०- १६॥
Therefore, You alone are able to fully describe Your own divine glories the manifestations by which You exist pervading all the universes. (10.16)
17कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१०- १७॥
How may I know You, O Lord, by constant contemplation? In what form of manifestation are You to be thought of by me, O Lord? (10.17)
18विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१०- १८॥
O Lord, explain to me again in detail, Your yogic power and glory; because I am not satiated by hearing Your nectar-like words. (10.18)
19श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०- १९॥
EVERYTHING IS A MANIFESTATION OF THE ABSOLUTE

Lord Krishna said: O Arjuna, now I shall explain to you My prominent divine manifestations, because My manifestations are endless. (10.19)
20अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०- २०॥
O Arjuna, I am the Supreme Spirit (or Supersoul) abiding in the inner psyche of all beings. I am also the creator, maintainer, and destroyer or the beginning, the middle, and the end of all beings. (10.20)
21आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०- २१॥
I am the sustainer, I am the radiant sun among the luminaries, I am the controller of wind, I am the moon among the stars. (10.21)
22वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०- २२॥
I am the Vedas, I am the celestial rulers, I am the mind among the senses, I am the consciousness in living beings. (10.22)
23रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥१०- २३॥
I am Lord Shiva, I am the god of wealth, I am the fire god, and the mountains. (10.23)
24पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०- २४॥
I am the priest, and the army general of the celestial controllers, O Arjuna. I am the ocean among the bodies of water. (10.24)
25महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०- २५॥
I am the monosyllable cosmic sound, OM, among the words; I am the chanting of mantra among the spiritual disciplines; and I am the Himalaya among the mountains. (10.25)
26अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०- २६॥
A BRIEF DESCRIPTION OF DIVINE MANIFESTATIONS

I am the holy fig tree among the trees, Narada among the sages, and I am all other celestial rulers. (10.26)
27उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०- २७॥
Know Me as the celestial animals among the animals, and the King among men. I am thunderbolt among the weapons, and I am the cupid for procreation. (10.27-28)
28आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०- २८॥
29अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥१०- २९॥
I am the water-god, and the manes. I am the controller of death. I am the time or death among the healers, lion among the beasts, and the king of birds among birds. (10.29-30)
30प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०- ३०॥
31पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०- ३१॥
I am the wind among the purifiers, and Lord Rama among the warriors. I am the crocodile among the fishes, and the holy Ganges river among the rivers. (10.31)
32सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०- ३२॥
I am the beginning, the middle, and the end of all creation, O Arjuna. Among the knowledge I am knowledge of the supreme Self. I am logic of the logician. (10.32)
33अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०- ३३॥
I am the letter "A" among the alphabets. I am the dual compound among the compound words. I am the endless time. I am the sustainer, and I am omniscient. (10.33)
34मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०- ३४॥
I am the all devouring death, and also the origin of future beings. I am the seven goddesses or guardian angels presiding over the seven qualities fame, prosperity, speech, memory, intellect, resolve, and forgiveness. (10.34)
35बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०- ३५॥
I am the Vedic and other hymns. I am the mantras, I am November-December among the months, I am the spring among the seasons. (10.35)
36द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०- ३६॥
I am gambling of the cheats; splendor of the splendid; victory of the victorious; resolution of the resolute; and goodness of the good. (10.36)
37वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०- ३७॥
I am Krishna, Vyasa, Arjuna, and the power of rulers, the statesmanship of the seekers of victory. I am silence among the secrets, and the Self-knowledge of the knowledgeable. (10.37-38)
38दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०- ३८॥
39यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०- ३९॥
I am the origin of all beings, O Arjuna. There is nothing, animate or inanimate, that can exist without Me. (See also 7.10 and 9.18) (10.39)
40नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०- ४०॥
MANIFEST CREATION IS A VERY SMALL FRACTION OF THE ABSOLUTE

There is no end of My divine manifestations, O Arjuna. This is only a brief description by Me of the extent of My divine manifestations. (10.40)
41यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०- ४१॥
Whatever is endowed with glory, brilliance, and power; know that to be a manifestation of a very small fraction of My splendor. (10.41)
42अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०- ४२॥
What is the need for this detailed knowledge, O Arjuna? I continually support the entire universe by a very small fraction of My divine power. (10.42)
43ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥

Chapter 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 

No comments: